B 367-44 Darśapaurṇamāseṣṭi

Manuscript culture infobox

Filmed in: B 367/44
Title: Darśapaurṇamāseṣṭi
Dimensions: 29.6 x 9.8 cm x 25 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1956
Acc No.: NAK 5/4598
Remarks:


Reel No. B 367-44

Title Darśapaurṇamāseṣṭi


Reel No. B 367/44

Inventory No. 16262

Title Daśapaurṇamāseṣṭi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.6 x 9.8 cm

Binding Hole(s)

Folios 22

Lines per Folio 7

Foliation figures on the verso, in the left hand margin under the abbreviation pau. mā and in the right hand margin under the word rāmaḥ

Scribe

Date of Copying SAM 1956

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/4598

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||


adya‥(!) śubhapuṇyatithau oṁ tatsat parameśvaraḥ prītaye ścomūte(!) darśeṣyāhaṃ yakṣe || samkalpoddharaṇaṃ || paṃca āhava uddvabjanoda

dvaraṇaṃ || ṣaṭsamidho gṛhitvā a vā || agnim aṣṭākalālena puroḍāśena | viṣṇuṃ ājenopāṃśu | iṃdrāgnīdvādaśakapālena puroḍāśena || ścohaṃ(!)

yakṣye || (fol. 1v1–3)


End

yatkarmaṇāt parīricaṃ(!) yadvā nyūnam ihākaraṃ |

agniṁ sviṣṭakṛd vidvāṃt sviṣṭaṁ suhūtaṃ karotu svāhā ||


caturbhiś ca caturbhiś ca dvābhyāṃ paṃcabhir eva ca ||

hūyate ca punar dvābhyāṃ tasmai yajñātmane namaḥ | 1 ||


pramādāt kurvatāṃ karma pracyavetādhvaruṣu yat ||

smaraṇād eva tadviṣṇoḥ saṃpūrṇa[ṃ] syād iti śruti[ḥ] | 1 ||


kāle va[r]ṣatu parjanyaḥ pṛthivī sasyaśālinī ||

deśo ʼyaṃ kṣobharahito brāhmaṇāḥ saṃtu nirbhayāḥ | 2 ||


sarve [ʼ]pi sukhinaḥ saṃtu sarve saṃtu nirāmayā ||

sarve bhadrāṇi paśyaṃtu mā kaścid duḥkham āpnuyāt | 3


namaste gārhapatyāya namaste dakṣiṇāgnaye ||

namaste āhavanīyāy⟨yā⟩ mahāvaidyai(!) namo namaḥ | 4 ||


yasya smṛtyā ca nāmoktyā tapoyajñaḥ kriyāduṣu ||

nyūnaṃ saṃpūrṇatāṃ yāti sadyo vaṃde tam acyutaṃ ||


acyutāya namaḥ || gadādharāya namaḥ || puṃḍarīkākṣāya namaḥ | viṣṇav namaḥ | anena yathājñānena paurṇamāseṣṭīkṛtena śrībhagavān yajñapuruṣaḥ

priyatāṃ na mama | oṁ tatsadbrahmārpaṇam astu || ⟪iti paurṇamāseṣṭiḥ samāsaḥ⟫ || || (fol. 21v2–8)



Colophon

śrīsaṃvat 1956 bhādra śu 6 caṃdar (fol. 22v1)

Microfilm Details

Reel No. B 367/44

Date of Filming 21-11-1972

Exposures 27

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 30-08-2011

Bibliography